梵音诸佛心陀罗尼(玄奘大师版本)

发布时间:

诸佛心陀罗尼

1buddhesubuddhemahābuddheitibuddhetatrabuddhebuddhebuddhe
布忒,苏布忒,嘛哈布忒,伊滴布忒,达德啦布忒布忒,布忒,
(觉慧!妙觉慧!大觉慧!此觉慧!彼觉慧!觉慧!觉慧!)
2samabuddheabhibuddhemūrdhabuddhebuddhamatibuddhe
萨嘛布忒,阿毗布忒,木尔它布忒布它嘛滴布忒
(同等觉慧!现证觉慧!顶髻觉慧!佛智觉慧!)
3mahābuddhamatibuddhesarvabuddhānumatesarvabuddhānujate
嘛哈-布它嘛滴布忒萨尔哇布它努嘛嘚,萨尔哇布它努佳嘚,
(诸佛随许,随生诸佛之佛智大觉慧!)
4buddhabuddhabuddhabuddhabuddhabuddhabuddhabuddhabuddhabuddha,
布它,布它,布它,布它,布它,布它,布它,布它,布它,布它,
(佛!佛!佛!佛!佛!佛!佛!佛!佛!佛!
5anantobuddhaviṣayaanantadharmadeśāyaekāntamanasikāra
阿南兜布它维沙呀,
阿南达塔尔嘛嘚夏呀,诶甘达嘛纳C噶啦,
佛境界无边,无边法境界,专一正念)
6sakṣiptadharmabhāvanaetānisarvabuddhe'bhidhāraṇisaṃprakāśitā
桑各西布达塔尔嘛-帕哇纳,诶达尼萨尔哇布忒,毗塔啦逆桑布啦噶西达,
(集聚,修法,此等一切觉慧,总持,开显)
7anukampāyasattvānāṃsarvadharmānāṃmudrāṇītadyathā
阿努岗巴呀萨德哇囊,萨尔哇-塔尔嘛囊穆德啦尼,达嗲他,
(悲悯众生,诸法之印。即是:
8śuddhesuśuddheśodhanesaṃśodhanenirmalemalāpagategatisamatikrānte
修忒,苏修忒,肖塔内三肖塔内,
尼尔嘛类嘛啦巴噶嘚,噶滴-萨嘛滴-各冉嘚,
(清净,妙清净,令清净,皆清净,离尘,离垢,超越诸趣)
9kramekramasāgaresāgaramatisukhevisukheśokaśamane
各啦枚,各啦嘛萨噶类,萨噶啦嘛滴,

苏凯维苏凯肖噶夏嘛内,
(穿越,穿越大海,如海之乐,不乐,忧恼,已息灭)
10śānteupaśāntepraśāntāvabhāsesarvapuṇyaparimaṇḍite
香嘚呜巴香嘚,布啦香达哇帕C萨尔哇布呢呀巴哩-曼滴嘚,
(平息,被平息,寂灭遍照,一切福德周遍庄严)
11sarvadharmapratimaṇḍiteharaharamaraharacaracarasañcara
萨尔哇塔尔嘛布啦滴-曼滴嘚,
哈啦哈啦嘛让-哈啦,佳啦佳啦佳啦,
(庄严一切法,夺,夺,夺死,行,行,前行)
12calacalasañcalatalatalasantalasamatalanireniresunire
佳拉佳拉佳拉,达拉达拉达拉,
萨嘛达拉,
尼类尼类苏尼类,
(动,动,震动,散播,散播,散布,平等散播)
13hṛdmatilokadharelokadhāraṇidharadharaharahara
呵哩德嘛滴,楼噶塔类楼噶塔啦逆,塔啦塔啦,它啦它啦,
(心慧,持世,持世,持,持)
14krodhakrodhamahāvijayavāhinehanahanasarvabuddhepreṣitasi
格揉它格揉它嘛哈维佳呀哇嘿内,哈纳哈纳,萨尔哇布忒,布类西达C
(忿怒的,忿怒的胜利大军,打,打!诸佛呀!观视)
15sarvajñāpathesarvaprajñāparamitemahāpratibhānasaṃpannesamantaloke
萨尔哇格雅巴忒,萨尔哇布啦-格雅巴啦密嘚,嘛哈-布啦滴帕纳桑班内,萨曼达-楼给,
(一切智道,一切般若波罗密多,普世间中大辩才无碍)
16buddhaviayebuddhapratimaṇḍitebhagavatisarasara
布它维沙耶,布它布啦滴-曼滴嘚,帕噶哇滴,萨啦萨啦,
(佛境界中,庄严诸佛,世尊,流遍,流遍)
17prasaraprasaravisaravisarasarvadoṣāpagatesvāhā
布啦萨啦布啦萨啦,维萨啦维萨啦,萨尔哇兜沙巴噶嘚,斯哇哈。
(流布,流布,遍布,遍布,远离一切过咎。呼请!)

梵音诸佛心陀罗尼(玄奘大师版本)

相关推荐